Эту мантру рекомендуется читать по средам
https://www.youtube.com/watch?v=I7qJEcyRZOA - KN Rao recitation
The Sri Vishnu Sahasranam
(Transliteration)
Read more about this hymn
Sri Vishnu
The All-Pervading Divinity
Om vishvam vishnur-vashathkaaro bhoota-bhavya-bhavat-prabhuh |
bhoota-krit bhoota-bhrid bhaavo bhootaatmaa bhootabhaavanah ||(1)
putaatmaa paramaatmaa cha muktaanaam paramaa gatih |
avyayah purushah saakshee kshetrajno akshara eva cha ||(2)
yogo yoga-vidaam netaa pradhaana-purusheshvarah |
naarasimha-vapuh shrimaan keshavah purushottamah ||(3)
sarvah sharvah shivah sthaanur bhootaadir nidhir-avyayah |
sambhavo bhaavano bhartaa prabhavah prabhur-eeshvarah ||(4)
svayambhooh shambhur aadityah pushkaraaksho mahaasvanah |
anaadi-nidhano dhaataa vidhaataa dhaaturuttamah ||(5)
aprameyo hrisheekeshah padmanaabho-a-maraprabhuh |
vishvakarmaa manustvashtaa sthavishthah sthaviro dhruvah ||(6)
agraahyah shaashvatah krishno lohitaakshah pratardanah |
prabhootah trikakub-dhaama pavitram mangalam param ||(7)
eeshaanah praanadah praano jyeshthah shreshthah prajaapatih |
hiranya-garbho bhu-garbho maadhavo madhusudanah ||(8)
eeshvaro vikramee dhanvee medhaavee vikramah kramah |
anuttamo duraadharshah kritagyah kritir-aatmavaan ||(9)
sureshah sharanam sharma vishva-retaah prajaa-bhavah |
ahah samvatsaro vyaalah pratyayah sarvadarshanah ||(10)
ajah sarveshvarah siddhah siddhih sarvaadir achyutah |
vrishaakapir ameyaatmaa sarva-yoga-vinihssritah ||(11)
vasur-vasumanaah satyah samaatmaa sammitah samah |
amoghah pundareekaaksho vrishakarmaa vrishaakritih ||(12)
rudro bahu-shiraa babhrur vishvayonih-shuchi-shravaah |
amritah shaashvatah-sthaanur-varaaroho mahaatapaah ||(13)
sarvagah sarvavid-bhaanuhr-vishvak-seno janaardanah |
vedo vedavid-avyango vedaango vedavit kavih ||(14)
lokaadhyakshah suraadhyaksho dharmaadhyakshah kritaa-kritah |
chaturaatmaa chaturvyuhas-chatur-damshtrash-chatur-bhujah ||(15)
bhraajishnur-bhojanam bhoktaa sahishnur-jagadaadijah |
anagho vijayo jetaa vishvayonih punarvasuh ||(16)
upendro vaamanah praamshur-amoghah shuchir-oorjitah |
ateendrah samgrahah sargo dhritaatmaa niyamo yamah ||(17)
vedyo vaidyah sadaayogee veerahaa maadhavo madhuh |
ati-indriyo mahaamaayo mahotsaaho mahaabalah ||(18)
mahaabuddhir-mahaa-veeryo mahaa-shaktir mahaa-dyutih |
anirdeshya-vapuh shrimaan ameyaatmaa mahaadri-dhrik ||(19)
maheshvaaso mahibhartaa shreenivaasah sataam gatih |
aniruddhah suraanando govindo govidaam-patih ||(20)
mareechir-damano hamsah suparno bhujagottamah |
hiranyanaabhah sutapaah padmanaabhah prajaapatih ||(21)
amrityuh sarva-drik simhah san-dhaataa sandhimaan sthirah |
ajo durmarshanah shaastaa vishrutaatmaa suraarihaa ||(22)
guruh-gurutamo dhaamah satyah-satya-paraakramah |
nimisho-a-nimishah sragvee vaachaspatir-udaara-dheeh ||(23)
agraneer-graamanih shrimaan nyaayo netaa samiranah |
sahasra-murdhaa vishvaatmaa sahasraakshah sahasrapaat ||(24)
aavartano nivrittaatmaa samvritah sam-pramardanah |
ahah ssamvartako vanhir anilo dharanidharah ||(25)
suprasaadah prasannaatmaa vishva-dhrig-vishvabhug-vibhuh |
satkartaa satkritah saadhur jahnur-naaraayano narah ||(26)
asankhyeyo-aprameyaatmaa vishishtah shishta-krit-shuchih |
siddhaarthah siddhasankalpah siddhidah siddhisaadhanah ||(27)
vrishaahee vrishabho vishnur-vrishaparvaa vrishodarah |
vardhano vardhamaanashcha viviktah shruti-saagarah ||(28)
subhujo durdharo vaagmi mahendro vasudo vasuh |
naika-rupo brihad-rupah shipivishtah prakaashanah ||(29)
ojas-tejo-dyutidharah prakaasha-atmaa prataapanah |
riddah spashtaaksharo mantrash-chandraanshur-bhaaskara-dyutih ||(30)
amritaamshudbhavo bhaanuh shashabinduh sureshvarah |
aushadham jagatah setuh satya-dharma-paraakramah ||(31)
bhoota-bhavya-bhavan-naathah pavanah paavano-analah |
kaamahaa kaamakrit-kaantah kaamah kaamapradah prabhuh ||(32)
yugaadi-krit yugaavarto naikamaayo mahaashanah |
adrishyo vyaktarupashcha sahasrajid anandajit ||(33)
ishto vishishtah shishteshtah shikhandi nahusho vrishah |
krodhahaa krodhakrit kartaa vishvabaahur mahidharah ||(34)
achyutah prathitah praanah praanado vaasavaanujah |
apaam nidhiradhishtaanam apramattah pratishthitah ||(35)
skandah skanda-dharo dhuryo varado vaayuvaahanah |
vaasudevo brihad bhaanur aadidevah purandarah ||(36)
ashoka-staarana-staarah shurah shaurirjaneshvarah |
anukulah shataavartah padmee padmanibhekshanah ||(37)
padmanaabho-aravindaakshah padmagarbhah sharirabhrit |
mahardhi-riddhoh vriddhaatmaa mahaaksho garudadhvajah ||(38)
atulah sharabho bhimah samayagyo havirharih |
sarvalakshana lakshanyo lakshmivaan samitinjayah ||(39)
viksharo rohito maargo hetur daamodarah sahah |
mahidharo mahaabhaago vegavaan-amitaashanah ||(40)
udbhavah kshobhano devah shrigarbhah parameshvarah |
karanam kaaranam kartaa vikartaa gahano guhah ||(41)
vyavasaayo vyavasthaanah samsthaanah sthaanado-dhruvah |
pararrdvih paramaspashtah-tushtah pushtah shubhekshanah ||(42)
raamo viraamo virajo maargo neyo nayo-anayah |
veerah shaktimataam shreshtah dharmo dharmaviduttamah ||(43)
vaikunthah purushah praanah praanadah pranavah prithuh |
hiranyagarbhah shatrughno vyaapto vaayuradhokshajah ||(44)
rituh sudarshanah kaalah parameshthi parigrahah |
ugrah samVatsaro daksho vishraamo vishva-dakshinah ||(45)
vistaarah sthaavarah sthaanuh pramaanam bijamavyayam |
artho anartho mahaakosho mahaabhogo mahaadhanah ||(46)
anirvinnah sthavishtho-abhoordharma-yupo mahaa-makhah |
nakshatranemir nakshatree kshamah kshaamah sameehanah ||(47)
yagya ijyo mahejyashcha kratuh satram sataam gatih |
sarvadarshee vimuktaatmaa sarvagyo gyaanamuttamam ||(48)
suvratah sumukhah sukshmah sughoshah sukhadah suhrit |
manoharo jita-krodho virabaahurvidaaranah ||(49)
svaapanah svavasho vyaapee naikaatmaa naikakarmakrit |
vatsaro vatsalo vatsee ratnagarbho dhaneshvarah ||(50)
dharmagub dharmakrid dharmi sadasatkshara aksharam |
avigyaataa sahastraamshur vidhaataa kritalakshanah ||(51)
gabhastinemih sattvasthah simho bhootamaheshvarah |
aadidevo mahaadevo devesho devabhrid guruh ||(52)
uttaro gopatirgoptaa gyaanagamyah puraatanah |
shareera bhootabhridbhoktaa kapeendro bhooridakshinah ||(53)
somapo-amritapah somah purujit purusattamah |
vinayo jayah satyasandho daashaarhah saatvataam patih ||(54)
jivo vinayitaa-saakshee mukundo-amitavikramah |
ambhonidhiranantaatmaa mahodadhishayo-antakah ||(55)
ajo mahaarhah svaabhaavyo jitaamitrah pramodanah |
aanando nandano nandah satyadharmaa trivikramah ||(56)
maharshih kapilaachaaryah kritagyo medineepatih |
tripadastridashaadhyaksho mahaashringah kritaantakrit ||(57)
mahaavaraaho govindah sushenah kanakaangadee |
guhyo gabhiro gahano guptashchakra-gadaadharah ||(58)
vedhaah svaangojitah krishno dridhah sankarshanoachyutah |
varuno vaaruno vrikshah pushkaraaksho mahaamanaah ||(59)
bhagavaan bhagahaanandi vanamaali halaayudhah |
aadityo jyotiraadityah sahishnur-gatisattamah ||(60)
sudhanvaa khandaparashurdaaruno dravinapradah |
divih-sprik sarvadrik vyaaso vaachaspatir-ayonijah ||(61)
trisaamaa saamagah saama nirvaanam bheshajam bhishak |
sannyaasakrit-chamah shaanto nishthaa shaantih paraayanam ||(62)
shubhaangah shaantidah srashtaa kumudah kuvaleshayah |
gohito gopatirgoptaa vrishabhaaksho vrishapriyah ||(63)
anivarti nivrittaatmaa sanksheptaa kshemakrit-shivah |
shrivatsavakshaah shrivaasah shripatih shrimataam varah ||(64)
shridah shrishah shrinivaasah shrinidhih shrivibhaavanah |
shridharah shrikarah shreyah shrimaan-llokatrayaashrayah ||(65)
svaksh svangah shataanando nandirjyortirganeshvarah |
vijitaatmaa vidheyaatmaa satkirtishchinnasanshayah ||(66)
udirnah sarvatas-chakshuranishah shaashvatasthirah |
bhooshayo bhooshano bhootirvishokah shokanaashanah ||(67)
archishmaanarchitah kumbho vishuddhaatmaa vishodhanah |
aniruddhoapratirathah pradyumnoamitavikramah ||(68)
kaalaneminihaa virah shaurih shurajaneshvarah |
trilokaatmaa trilokeshah keshavah keshihaa harih ||(69)
kaamadevah kaamapaalah kaami kaantah kritaagamah |
anirdeshyavapurvishnur viroananto dhananjayah ||(70)
brahmanyo brahmakrit brahmaa brahma brahmavivardhanah |
brahmavid braahmano brahmi brahmagyo braahmanapriyah ||(71)
mahaakramo mahaakarmaa mahaatejaa mahoragah |
mahaakraturmahaayajvaa mahaayagyo mahaahavih ||(72)
stavyah stavapriyah stotram stutih stotaa ranapriyah |
purnah purayitaa punyah punyakirtiranaamayah ||(73)
manojavastirthakaro vasuretaa vasupradah |
vasuprado vaasudevo vasurvasumanaa havih ||(74)
sadgatih satkritih sattaa sadbhootih satparaayanah |
shuraseno yadushreshthah sannivaasah suyaamunah ||(75)
bhootaavaaso vaasudevah sarvaasunilayo-analah |
darpahaa darpado dripto durdharo-athaaparaajitah ||(76)
vishvamurtirmahaamurtirdiptamurtir-amurtimaan |
anekamurtiravyaktah shatamurtih shataananah ||(77)
eko naikah savah kah kim yattatpadamanuttamam |
lokabandhurlokanaatho maadhavo bhaktavatsalah ||(78)
suvarnovarno hemaango varaangashchandanaangadi |
virahaa vishamah shunyo ghritaashirachalashchalah ||(79)
amaani maanado maanyo lokasvaami trilokadhrik |
sumedhaa medhajo dhanyah satyamedhaa dharaadharah ||(80)
tejovrisho dyutidharah sarvashastrabhritaam varah |
pragraho nigraho vyagro naikashringo gadaagrajah ||(81)
chaturmurtishchaturbaahushchaturvyuhashchaturgatih |
chaturaatmaa chaturbhaavashchaturvedavidekapaat ||(82)
samaavarto-anivrittaatmaa durjayo duratikramah |
durlabho durgamo durgo duraavaaso duraarihaa ||(83)
shubhaango lokasaarangah sutantustantuvardhanah |
indrakarmaa mahaakarmaa kritakarmaa kritaagamah ||(84)
udbhavah sundarah sundo ratnanaabhah sulochanah |
arko vaajasanah shringi jayantah sarvavij-jayi ||(85)
suvarnabindurakshobhyah sarvavaageeshvareshvarah |
mahaahrado mahaagarto mahaabhooto mahaanidh ||(86)
kumudah kundarah kundah parjanyah paavano-anilah
amritaasho-amritavapuh sarvagyah sarvatomukhah ||(87)
sulabhah suvratah siddhah shatrujichchatrutaapanah | nyagrodhoudumbaro-ashvatthashchaanuraandhranishudanah ||(88)
sahasraarchih saptajivhah saptaidhaah saptavaahanah |
amurtiranagho-achintyo bhayakrit bhayanaashanah ||(89)
anurbrihat krishah sthulo gunabhrinnirguno mahaan |
adhritah svadhritah svaasyah praagvansho vanshavardhanah ||(90)
bhaarabhritkathito yogi yogishah sarvakaamadah |
aashramah shramanah kshaamah suparno vaayuvaahanah ||(91)
dhanurdharo dhanurvedo dando damayitaa damah |
aparaajitah sarvasaho niyantaa niyamo yamah ||(92)
sattvavaan saattvikah satyah satyadharmaparaayanah |
abhipraayah priyaarho-arhah priyakrit-pritivardhanah ||(93)
vihaayasagatirjyotih suruchirhutabhug vibhuh |
ravirvirochanah suryah savitaa ravilochanah ||(94)
ananto hutabhugbhoktaa sukhado naikajoagrajah |
anirvinnah sadaamarshi lokadhishthaanamadhbhutah ||(95)
sanaat sanaatanatamah kapilah kapiravyayah |
svastidah svastikrit svasti svastibhuk svastidakshinah ||(96)
araudrah kundali chakri vikramyurjitashaasanah |
shabdaatigah shabdasahah shishirah sharvarikarah ||(97)
akrurah peshalo daksho dakshinah kshaminaam varah |
vidvattamo vitabhayah punyashravanakirtanah ||(98)
uttaarano dushkritihaa punyo duhsvapnanaashanah |
veerahaa rakshanah santo jivanah paryavasthitah ||(99)
ananantarupo-anantashreer jitamanyur bhayaapahah |
chaturasro gabhiraatmaa vidisho vyaadisho dishah ||(100)
anaadirbhoorbhuvo lakshmih suviro ruchiraangadah |
janano janajanmaadir bheemo bhimaparaakramah ||(101)
aadhaaranilayo-dhaataa pushpahaasah prajaagarah |
urdhvagah satpathaachaarah praanadah pranavah panah ||(102)
pramaanam praananilayah praanabhrit praanajivanah |
tattvam tattvavidekaatmaa janmamrityujaraatigah ||(103)
bhoorbhavah svastarustaarah savitaa prapitaamahah |
yagyo yagyapatiryajvaa yagyaango yagyavaahanah ||(104)
yagyabhridyagyakridyagyi yagyabhugyagyasaadhanah |
yagyaantakridyagyaguhyamannamannaada eva cha ||(105)
aatmayonih svayamjaato vaikhaanah saamagaayanah |
devakinandanah srashtaa kshitishah paapanaashanah ||(106)
shankhabhrinnandaki chakree shaarngardhanvaa gadaadharah |
rathaangapaanirakshobhyah sarvapraharanaayudhah ||(107)
sarvapraharanaayudha om namah iti |
Шри Вишну Сахарснарама Стотрам
Шри Вишну Сахарснарама Стотрам
- Вложения
-
- Visnu Sahasranama Stotram.pdf
- (1.87 МБ) 629 скачиваний
Вернуться в «Мантра-йога (Джаппа)»
Кто сейчас на конференции
Сейчас этот форум просматривают: нет зарегистрированных пользователей и 1 гость